श्च्युतित శబ్ద రూపాలు

(పురుషుడు)

 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
श्च्युतितः
श्च्युतितौ
श्च्युतिताः
సంబోధన
श्च्युतित
श्च्युतितौ
श्च्युतिताः
ద్వితీయా
श्च्युतितम्
श्च्युतितौ
श्च्युतितान्
తృతీయా
श्च्युतितेन
श्च्युतिताभ्याम्
श्च्युतितैः
చతుర్థీ
श्च्युतिताय
श्च्युतिताभ्याम्
श्च्युतितेभ्यः
పంచమీ
श्च्युतितात् / श्च्युतिताद्
श्च्युतिताभ्याम्
श्च्युतितेभ्यः
షష్ఠీ
श्च्युतितस्य
श्च्युतितयोः
श्च्युतितानाम्
సప్తమీ
श्च्युतिते
श्च्युतितयोः
श्च्युतितेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
श्च्युतितः
श्च्युतितौ
श्च्युतिताः
సంబోధన
श्च्युतित
श्च्युतितौ
श्च्युतिताः
ద్వితీయా
श्च्युतितम्
श्च्युतितौ
श्च्युतितान्
తృతీయా
श्च्युतितेन
श्च्युतिताभ्याम्
श्च्युतितैः
చతుర్థీ
श्च्युतिताय
श्च्युतिताभ्याम्
श्च्युतितेभ्यः
పంచమీ
श्च्युतितात् / श्च्युतिताद्
श्च्युतिताभ्याम्
श्च्युतितेभ्यः
షష్ఠీ
श्च्युतितस्य
श्च्युतितयोः
श्च्युतितानाम्
సప్తమీ
श्च्युतिते
श्च्युतितयोः
श्च्युतितेषु


ఇతరులు