Declension of श्च्युतित

(Masculine)

 
 
 
Singular
Dual
Plural
Nominative
श्च्युतितः
श्च्युतितौ
श्च्युतिताः
Vocative
श्च्युतित
श्च्युतितौ
श्च्युतिताः
Accusative
श्च्युतितम्
श्च्युतितौ
श्च्युतितान्
Instrumental
श्च्युतितेन
श्च्युतिताभ्याम्
श्च्युतितैः
Dative
श्च्युतिताय
श्च्युतिताभ्याम्
श्च्युतितेभ्यः
Ablative
श्च्युतितात् / श्च्युतिताद्
श्च्युतिताभ्याम्
श्च्युतितेभ्यः
Genitive
श्च्युतितस्य
श्च्युतितयोः
श्च्युतितानाम्
Locative
श्च्युतिते
श्च्युतितयोः
श्च्युतितेषु
 
Sing.
Dual
Plu.
Nomin.
श्च्युतितः
श्च्युतितौ
श्च्युतिताः
Vocative
श्च्युतित
श्च्युतितौ
श्च्युतिताः
Accus.
श्च्युतितम्
श्च्युतितौ
श्च्युतितान्
Instrum.
श्च्युतितेन
श्च्युतिताभ्याम्
श्च्युतितैः
Dative
श्च्युतिताय
श्च्युतिताभ्याम्
श्च्युतितेभ्यः
Ablative
श्च्युतितात् / श्च्युतिताद्
श्च्युतिताभ्याम्
श्च्युतितेभ्यः
Genitive
श्च्युतितस्य
श्च्युतितयोः
श्च्युतितानाम्
Locative
श्च्युतिते
श्च्युतितयोः
श्च्युतितेषु


Others