शौवन శబ్ద రూపాలు

(పురుషుడు)

 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
शौवनः
शौवनौ
शौवनाः
సంబోధన
शौवन
शौवनौ
शौवनाः
ద్వితీయా
शौवनम्
शौवनौ
शौवनान्
తృతీయా
शौवनेन
शौवनाभ्याम्
शौवनैः
చతుర్థీ
शौवनाय
शौवनाभ्याम्
शौवनेभ्यः
పంచమీ
शौवनात् / शौवनाद्
शौवनाभ्याम्
शौवनेभ्यः
షష్ఠీ
शौवनस्य
शौवनयोः
शौवनानाम्
సప్తమీ
शौवने
शौवनयोः
शौवनेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
शौवनः
शौवनौ
शौवनाः
సంబోధన
शौवन
शौवनौ
शौवनाः
ద్వితీయా
शौवनम्
शौवनौ
शौवनान्
తృతీయా
शौवनेन
शौवनाभ्याम्
शौवनैः
చతుర్థీ
शौवनाय
शौवनाभ्याम्
शौवनेभ्यः
పంచమీ
शौवनात् / शौवनाद्
शौवनाभ्याम्
शौवनेभ्यः
షష్ఠీ
शौवनस्य
शौवनयोः
शौवनानाम्
సప్తమీ
शौवने
शौवनयोः
शौवनेषु


ఇతరులు