शौव శబ్ద రూపాలు

(పురుషుడు)

 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
शौवः
शौवौ
शौवाः
సంబోధన
शौव
शौवौ
शौवाः
ద్వితీయా
शौवम्
शौवौ
शौवान्
తృతీయా
शौवेन
शौवाभ्याम्
शौवैः
చతుర్థీ
शौवाय
शौवाभ्याम्
शौवेभ्यः
పంచమీ
शौवात् / शौवाद्
शौवाभ्याम्
शौवेभ्यः
షష్ఠీ
शौवस्य
शौवयोः
शौवानाम्
సప్తమీ
शौवे
शौवयोः
शौवेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
शौवः
शौवौ
शौवाः
సంబోధన
शौव
शौवौ
शौवाः
ద్వితీయా
शौवम्
शौवौ
शौवान्
తృతీయా
शौवेन
शौवाभ्याम्
शौवैः
చతుర్థీ
शौवाय
शौवाभ्याम्
शौवेभ्यः
పంచమీ
शौवात् / शौवाद्
शौवाभ्याम्
शौवेभ्यः
షష్ఠీ
शौवस्य
शौवयोः
शौवानाम्
సప్తమీ
शौवे
शौवयोः
शौवेषु


ఇతరులు