शौल्कशालिक শব্দ রূপ
(পুংলিঙ্গ)
একক
দ্বিবচন
বহুবচন
প্রথমা
शौल्कशालिकः
शौल्कशालिकौ
शौल्कशालिकाः
সম্বোধন
शौल्कशालिक
शौल्कशालिकौ
शौल्कशालिकाः
দ্বিতীয়া
शौल्कशालिकम्
शौल्कशालिकौ
शौल्कशालिकान्
তৃতীয়া
शौल्कशालिकेन
शौल्कशालिकाभ्याम्
शौल्कशालिकैः
চতুর্থী
शौल्कशालिकाय
शौल्कशालिकाभ्याम्
शौल्कशालिकेभ्यः
পঞ্চমী
शौल्कशालिकात् / शौल्कशालिकाद्
शौल्कशालिकाभ्याम्
शौल्कशालिकेभ्यः
ষষ্ঠী
शौल्कशालिकस्य
शौल्कशालिकयोः
शौल्कशालिकानाम्
সপ্তমী
शौल्कशालिके
शौल्कशालिकयोः
शौल्कशालिकेषु
এক
দ্বিবচন
বহু.
প্রথমা
शौल्कशालिकः
शौल्कशालिकौ
शौल्कशालिकाः
সম্বোধন
शौल्कशालिक
शौल्कशालिकौ
शौल्कशालिकाः
দ্বিতীয়া
शौल्कशालिकम्
शौल्कशालिकौ
शौल्कशालिकान्
তৃতীয়া
शौल्कशालिकेन
शौल्कशालिकाभ्याम्
शौल्कशालिकैः
চতুর্থী
शौल्कशालिकाय
शौल्कशालिकाभ्याम्
शौल्कशालिकेभ्यः
পঞ্চমী
शौल्कशालिकात् / शौल्कशालिकाद्
शौल्कशालिकाभ्याम्
शौल्कशालिकेभ्यः
ষষ্ঠী
शौल्कशालिकस्य
शौल्कशालिकयोः
शौल्कशालिकानाम्
সপ্তমী
शौल्कशालिके
शौल्कशालिकयोः
शौल्कशालिकेषु
অন্যান্য