Declension of शौरसेन
(Masculine)
Singular
Dual
Plural
Nominative
शौरसेनः
शौरसेनौ
शौरसेनाः
Vocative
शौरसेन
शौरसेनौ
शौरसेनाः
Accusative
शौरसेनम्
शौरसेनौ
शौरसेनान्
Instrumental
शौरसेनेन
शौरसेनाभ्याम्
शौरसेनैः
Dative
शौरसेनाय
शौरसेनाभ्याम्
शौरसेनेभ्यः
Ablative
शौरसेनात् / शौरसेनाद्
शौरसेनाभ्याम्
शौरसेनेभ्यः
Genitive
शौरसेनस्य
शौरसेनयोः
शौरसेनानाम्
Locative
शौरसेने
शौरसेनयोः
शौरसेनेषु
Sing.
Dual
Plu.
Nomin.
शौरसेनः
शौरसेनौ
शौरसेनाः
Vocative
शौरसेन
शौरसेनौ
शौरसेनाः
Accus.
शौरसेनम्
शौरसेनौ
शौरसेनान्
Instrum.
शौरसेनेन
शौरसेनाभ्याम्
शौरसेनैः
Dative
शौरसेनाय
शौरसेनाभ्याम्
शौरसेनेभ्यः
Ablative
शौरसेनात् / शौरसेनाद्
शौरसेनाभ्याम्
शौरसेनेभ्यः
Genitive
शौरसेनस्य
शौरसेनयोः
शौरसेनानाम्
Locative
शौरसेने
शौरसेनयोः
शौरसेनेषु
Others