शौभ्रेय শব্দ রূপ

(পুংলিঙ্গ)

 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
शौभ्रेयः
शौभ्रेयौ
शौभ्रेयाः
সম্বোধন
शौभ्रेय
शौभ्रेयौ
शौभ्रेयाः
দ্বিতীয়া
शौभ्रेयम्
शौभ्रेयौ
शौभ्रेयान्
তৃতীয়া
शौभ्रेयेण
शौभ्रेयाभ्याम्
शौभ्रेयैः
চতুর্থী
शौभ्रेयाय
शौभ्रेयाभ्याम्
शौभ्रेयेभ्यः
পঞ্চমী
शौभ्रेयात् / शौभ्रेयाद्
शौभ्रेयाभ्याम्
शौभ्रेयेभ्यः
ষষ্ঠী
शौभ्रेयस्य
शौभ्रेययोः
शौभ्रेयाणाम्
সপ্তমী
शौभ्रेये
शौभ्रेययोः
शौभ्रेयेषु
 
এক
দ্বিবচন
বহু.
প্রথমা
शौभ्रेयः
शौभ्रेयौ
शौभ्रेयाः
সম্বোধন
शौभ्रेय
शौभ्रेयौ
शौभ्रेयाः
দ্বিতীয়া
शौभ्रेयम्
शौभ्रेयौ
शौभ्रेयान्
তৃতীয়া
शौभ्रेयेण
शौभ्रेयाभ्याम्
शौभ्रेयैः
চতুর্থী
शौभ्रेयाय
शौभ्रेयाभ्याम्
शौभ्रेयेभ्यः
পঞ্চমী
शौभ्रेयात् / शौभ्रेयाद्
शौभ्रेयाभ्याम्
शौभ्रेयेभ्यः
ষষ্ঠী
शौभ्रेयस्य
शौभ्रेययोः
शौभ्रेयाणाम्
সপ্তমী
शौभ्रेये
शौभ्रेययोः
शौभ्रेयेषु