शौण्ड శబ్ద రూపాలు
(పురుషుడు)
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
शौण्डः
शौण्डौ
शौण्डाः
సంబోధన
शौण्ड
शौण्डौ
शौण्डाः
ద్వితీయా
शौण्डम्
शौण्डौ
शौण्डान्
తృతీయా
शौण्डेन
शौण्डाभ्याम्
शौण्डैः
చతుర్థీ
शौण्डाय
शौण्डाभ्याम्
शौण्डेभ्यः
పంచమీ
शौण्डात् / शौण्डाद्
शौण्डाभ्याम्
शौण्डेभ्यः
షష్ఠీ
शौण्डस्य
शौण्डयोः
शौण्डानाम्
సప్తమీ
शौण्डे
शौण्डयोः
शौण्डेषु
ఏక.
ద్వి.
బహు.
ప్రథమా
शौण्डः
शौण्डौ
शौण्डाः
సంబోధన
शौण्ड
शौण्डौ
शौण्डाः
ద్వితీయా
शौण्डम्
शौण्डौ
शौण्डान्
తృతీయా
शौण्डेन
शौण्डाभ्याम्
शौण्डैः
చతుర్థీ
शौण्डाय
शौण्डाभ्याम्
शौण्डेभ्यः
పంచమీ
शौण्डात् / शौण्डाद्
शौण्डाभ्याम्
शौण्डेभ्यः
షష్ఠీ
शौण्डस्य
शौण्डयोः
शौण्डानाम्
సప్తమీ
शौण्डे
शौण्डयोः
शौण्डेषु
ఇతరులు