शौण শব্দ রূপ
(পুংলিঙ্গ)
একক
দ্বিবচন
বহুবচন
প্রথমা
शौणः
शौणौ
शौणाः
সম্বোধন
शौण
शौणौ
शौणाः
দ্বিতীয়া
शौणम्
शौणौ
शौणान्
তৃতীয়া
शौणेन
शौणाभ्याम्
शौणैः
চতুর্থী
शौणाय
शौणाभ्याम्
शौणेभ्यः
পঞ্চমী
शौणात् / शौणाद्
शौणाभ्याम्
शौणेभ्यः
ষষ্ঠী
शौणस्य
शौणयोः
शौणानाम्
সপ্তমী
शौणे
शौणयोः
शौणेषु
এক
দ্বিবচন
বহু.
প্রথমা
शौणः
शौणौ
शौणाः
সম্বোধন
शौण
शौणौ
शौणाः
দ্বিতীয়া
शौणम्
शौणौ
शौणान्
তৃতীয়া
शौणेन
शौणाभ्याम्
शौणैः
চতুর্থী
शौणाय
शौणाभ्याम्
शौणेभ्यः
পঞ্চমী
शौणात् / शौणाद्
शौणाभ्याम्
शौणेभ्यः
ষষ্ঠী
शौणस्य
शौणयोः
शौणानाम्
সপ্তমী
शौणे
शौणयोः
शौणेषु
অন্যান্য