Declension of शौण

(Masculine)

 
 
 
Singular
Dual
Plural
Nominative
शौणः
शौणौ
शौणाः
Vocative
शौण
शौणौ
शौणाः
Accusative
शौणम्
शौणौ
शौणान्
Instrumental
शौणेन
शौणाभ्याम्
शौणैः
Dative
शौणाय
शौणाभ्याम्
शौणेभ्यः
Ablative
शौणात् / शौणाद्
शौणाभ्याम्
शौणेभ्यः
Genitive
शौणस्य
शौणयोः
शौणानाम्
Locative
शौणे
शौणयोः
शौणेषु
 
Sing.
Dual
Plu.
Nomin.
शौणः
शौणौ
शौणाः
Vocative
शौण
शौणौ
शौणाः
Accus.
शौणम्
शौणौ
शौणान्
Instrum.
शौणेन
शौणाभ्याम्
शौणैः
Dative
शौणाय
शौणाभ्याम्
शौणेभ्यः
Ablative
शौणात् / शौणाद्
शौणाभ्याम्
शौणेभ्यः
Genitive
शौणस्य
शौणयोः
शौणानाम्
Locative
शौणे
शौणयोः
शौणेषु


Others