शौटितव्य শব্দ রূপ
(পুংলিঙ্গ)
একক
দ্বিবচন
বহুবচন
প্রথমা
शौटितव्यः
शौटितव्यौ
शौटितव्याः
সম্বোধন
शौटितव्य
शौटितव्यौ
शौटितव्याः
দ্বিতীয়া
शौटितव्यम्
शौटितव्यौ
शौटितव्यान्
তৃতীয়া
शौटितव्येन
शौटितव्याभ्याम्
शौटितव्यैः
চতুর্থী
शौटितव्याय
शौटितव्याभ्याम्
शौटितव्येभ्यः
পঞ্চমী
शौटितव्यात् / शौटितव्याद्
शौटितव्याभ्याम्
शौटितव्येभ्यः
ষষ্ঠী
शौटितव्यस्य
शौटितव्ययोः
शौटितव्यानाम्
সপ্তমী
शौटितव्ये
शौटितव्ययोः
शौटितव्येषु
এক
দ্বিবচন
বহু.
প্রথমা
शौटितव्यः
शौटितव्यौ
शौटितव्याः
সম্বোধন
शौटितव्य
शौटितव्यौ
शौटितव्याः
দ্বিতীয়া
शौटितव्यम्
शौटितव्यौ
शौटितव्यान्
তৃতীয়া
शौटितव्येन
शौटितव्याभ्याम्
शौटितव्यैः
চতুর্থী
शौटितव्याय
शौटितव्याभ्याम्
शौटितव्येभ्यः
পঞ্চমী
शौटितव्यात् / शौटितव्याद्
शौटितव्याभ्याम्
शौटितव्येभ्यः
ষষ্ঠী
शौटितव्यस्य
शौटितव्ययोः
शौटितव्यानाम्
সপ্তমী
शौटितव्ये
शौटितव्ययोः
शौटितव्येषु
অন্যান্য