Declension of शौटित

(Masculine)

 
 
 
Singular
Dual
Plural
Nominative
शौटितः
शौटितौ
शौटिताः
Vocative
शौटित
शौटितौ
शौटिताः
Accusative
शौटितम्
शौटितौ
शौटितान्
Instrumental
शौटितेन
शौटिताभ्याम्
शौटितैः
Dative
शौटिताय
शौटिताभ्याम्
शौटितेभ्यः
Ablative
शौटितात् / शौटिताद्
शौटिताभ्याम्
शौटितेभ्यः
Genitive
शौटितस्य
शौटितयोः
शौटितानाम्
Locative
शौटिते
शौटितयोः
शौटितेषु
 
Sing.
Dual
Plu.
Nomin.
शौटितः
शौटितौ
शौटिताः
Vocative
शौटित
शौटितौ
शौटिताः
Accus.
शौटितम्
शौटितौ
शौटितान्
Instrum.
शौटितेन
शौटिताभ्याम्
शौटितैः
Dative
शौटिताय
शौटिताभ्याम्
शौटितेभ्यः
Ablative
शौटितात् / शौटिताद्
शौटिताभ्याम्
शौटितेभ्यः
Genitive
शौटितस्य
शौटितयोः
शौटितानाम्
Locative
शौटिते
शौटितयोः
शौटितेषु


Others