शौचिकर्णिक శబ్ద రూపాలు

(పురుషుడు)

 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
शौचिकर्णिकः
शौचिकर्णिकौ
शौचिकर्णिकाः
సంబోధన
शौचिकर्णिक
शौचिकर्णिकौ
शौचिकर्णिकाः
ద్వితీయా
शौचिकर्णिकम्
शौचिकर्णिकौ
शौचिकर्णिकान्
తృతీయా
शौचिकर्णिकेन
शौचिकर्णिकाभ्याम्
शौचिकर्णिकैः
చతుర్థీ
शौचिकर्णिकाय
शौचिकर्णिकाभ्याम्
शौचिकर्णिकेभ्यः
పంచమీ
शौचिकर्णिकात् / शौचिकर्णिकाद्
शौचिकर्णिकाभ्याम्
शौचिकर्णिकेभ्यः
షష్ఠీ
शौचिकर्णिकस्य
शौचिकर्णिकयोः
शौचिकर्णिकानाम्
సప్తమీ
शौचिकर्णिके
शौचिकर्णिकयोः
शौचिकर्णिकेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
शौचिकर्णिकः
शौचिकर्णिकौ
शौचिकर्णिकाः
సంబోధన
शौचिकर्णिक
शौचिकर्णिकौ
शौचिकर्णिकाः
ద్వితీయా
शौचिकर्णिकम्
शौचिकर्णिकौ
शौचिकर्णिकान्
తృతీయా
शौचिकर्णिकेन
शौचिकर्णिकाभ्याम्
शौचिकर्णिकैः
చతుర్థీ
शौचिकर्णिकाय
शौचिकर्णिकाभ्याम्
शौचिकर्णिकेभ्यः
పంచమీ
शौचिकर्णिकात् / शौचिकर्णिकाद्
शौचिकर्णिकाभ्याम्
शौचिकर्णिकेभ्यः
షష్ఠీ
शौचिकर्णिकस्य
शौचिकर्णिकयोः
शौचिकर्णिकानाम्
సప్తమీ
शौचिकर्णिके
शौचिकर्णिकयोः
शौचिकर्णिकेषु


ఇతరులు