शौच శబ్ద రూపాలు

(పురుషుడు)

 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
शौचः
शौचौ
शौचाः
సంబోధన
शौच
शौचौ
शौचाः
ద్వితీయా
शौचम्
शौचौ
शौचान्
తృతీయా
शौचेन
शौचाभ्याम्
शौचैः
చతుర్థీ
शौचाय
शौचाभ्याम्
शौचेभ्यः
పంచమీ
शौचात् / शौचाद्
शौचाभ्याम्
शौचेभ्यः
షష్ఠీ
शौचस्य
शौचयोः
शौचानाम्
సప్తమీ
शौचे
शौचयोः
शौचेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
शौचः
शौचौ
शौचाः
సంబోధన
शौच
शौचौ
शौचाः
ద్వితీయా
शौचम्
शौचौ
शौचान्
తృతీయా
शौचेन
शौचाभ्याम्
शौचैः
చతుర్థీ
शौचाय
शौचाभ्याम्
शौचेभ्यः
పంచమీ
शौचात् / शौचाद्
शौचाभ्याम्
शौचेभ्यः
షష్ఠీ
शौचस्य
शौचयोः
शौचानाम्
సప్తమీ
शौचे
शौचयोः
शौचेषु


ఇతరులు