शौङ्ग శబ్ద రూపాలు

(పురుషుడు)

 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
शौङ्गः
शौङ्गौ
शौङ्गाः
సంబోధన
शौङ्ग
शौङ्गौ
शौङ्गाः
ద్వితీయా
शौङ्गम्
शौङ्गौ
शौङ्गान्
తృతీయా
शौङ्गेन
शौङ्गाभ्याम्
शौङ्गैः
చతుర్థీ
शौङ्गाय
शौङ्गाभ्याम्
शौङ्गेभ्यः
పంచమీ
शौङ्गात् / शौङ्गाद्
शौङ्गाभ्याम्
शौङ्गेभ्यः
షష్ఠీ
शौङ्गस्य
शौङ्गयोः
शौङ्गानाम्
సప్తమీ
शौङ्गे
शौङ्गयोः
शौङ्गेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
शौङ्गः
शौङ्गौ
शौङ्गाः
సంబోధన
शौङ्ग
शौङ्गौ
शौङ्गाः
ద్వితీయా
शौङ्गम्
शौङ्गौ
शौङ्गान्
తృతీయా
शौङ्गेन
शौङ्गाभ्याम्
शौङ्गैः
చతుర్థీ
शौङ्गाय
शौङ्गाभ्याम्
शौङ्गेभ्यः
పంచమీ
शौङ्गात् / शौङ्गाद्
शौङ्गाभ्याम्
शौङ्गेभ्यः
షష్ఠీ
शौङ्गस्य
शौङ्गयोः
शौङ्गानाम्
సప్తమీ
शौङ्गे
शौङ्गयोः
शौङ्गेषु