Declension of शौङ्ग

(Masculine)

 
 
 
Singular
Dual
Plural
Nominative
शौङ्गः
शौङ्गौ
शौङ्गाः
Vocative
शौङ्ग
शौङ्गौ
शौङ्गाः
Accusative
शौङ्गम्
शौङ्गौ
शौङ्गान्
Instrumental
शौङ्गेन
शौङ्गाभ्याम्
शौङ्गैः
Dative
शौङ्गाय
शौङ्गाभ्याम्
शौङ्गेभ्यः
Ablative
शौङ्गात् / शौङ्गाद्
शौङ्गाभ्याम्
शौङ्गेभ्यः
Genitive
शौङ्गस्य
शौङ्गयोः
शौङ्गानाम्
Locative
शौङ्गे
शौङ्गयोः
शौङ्गेषु
 
Sing.
Dual
Plu.
Nomin.
शौङ्गः
शौङ्गौ
शौङ्गाः
Vocative
शौङ्ग
शौङ्गौ
शौङ्गाः
Accus.
शौङ्गम्
शौङ्गौ
शौङ्गान्
Instrum.
शौङ्गेन
शौङ्गाभ्याम्
शौङ्गैः
Dative
शौङ्गाय
शौङ्गाभ्याम्
शौङ्गेभ्यः
Ablative
शौङ्गात् / शौङ्गाद्
शौङ्गाभ्याम्
शौङ्गेभ्यः
Genitive
शौङ्गस्य
शौङ्गयोः
शौङ्गानाम्
Locative
शौङ्गे
शौङ्गयोः
शौङ्गेषु