Declension of शौकेय

(Masculine)

 
 
 
Singular
Dual
Plural
Nominative
शौकेयः
शौकेयौ
शौकेयाः
Vocative
शौकेय
शौकेयौ
शौकेयाः
Accusative
शौकेयम्
शौकेयौ
शौकेयान्
Instrumental
शौकेयेन
शौकेयाभ्याम्
शौकेयैः
Dative
शौकेयाय
शौकेयाभ्याम्
शौकेयेभ्यः
Ablative
शौकेयात् / शौकेयाद्
शौकेयाभ्याम्
शौकेयेभ्यः
Genitive
शौकेयस्य
शौकेययोः
शौकेयानाम्
Locative
शौकेये
शौकेययोः
शौकेयेषु
 
Sing.
Dual
Plu.
Nomin.
शौकेयः
शौकेयौ
शौकेयाः
Vocative
शौकेय
शौकेयौ
शौकेयाः
Accus.
शौकेयम्
शौकेयौ
शौकेयान्
Instrum.
शौकेयेन
शौकेयाभ्याम्
शौकेयैः
Dative
शौकेयाय
शौकेयाभ्याम्
शौकेयेभ्यः
Ablative
शौकेयात् / शौकेयाद्
शौकेयाभ्याम्
शौकेयेभ्यः
Genitive
शौकेयस्य
शौकेययोः
शौकेयानाम्
Locative
शौकेये
शौकेययोः
शौकेयेषु