Declension of शोष्टव्य
(Masculine)
Singular
Dual
Plural
Nominative
शोष्टव्यः
शोष्टव्यौ
शोष्टव्याः
Vocative
शोष्टव्य
शोष्टव्यौ
शोष्टव्याः
Accusative
शोष्टव्यम्
शोष्टव्यौ
शोष्टव्यान्
Instrumental
शोष्टव्येन
शोष्टव्याभ्याम्
शोष्टव्यैः
Dative
शोष्टव्याय
शोष्टव्याभ्याम्
शोष्टव्येभ्यः
Ablative
शोष्टव्यात् / शोष्टव्याद्
शोष्टव्याभ्याम्
शोष्टव्येभ्यः
Genitive
शोष्टव्यस्य
शोष्टव्ययोः
शोष्टव्यानाम्
Locative
शोष्टव्ये
शोष्टव्ययोः
शोष्टव्येषु
Sing.
Dual
Plu.
Nomin.
शोष्टव्यः
शोष्टव्यौ
शोष्टव्याः
Vocative
शोष्टव्य
शोष्टव्यौ
शोष्टव्याः
Accus.
शोष्टव्यम्
शोष्टव्यौ
शोष्टव्यान्
Instrum.
शोष्टव्येन
शोष्टव्याभ्याम्
शोष्टव्यैः
Dative
शोष्टव्याय
शोष्टव्याभ्याम्
शोष्टव्येभ्यः
Ablative
शोष्टव्यात् / शोष्टव्याद्
शोष्टव्याभ्याम्
शोष्टव्येभ्यः
Genitive
शोष्टव्यस्य
शोष्टव्ययोः
शोष्टव्यानाम्
Locative
शोष्टव्ये
शोष्टव्ययोः
शोष्टव्येषु
Others