शोष శబ్ద రూపాలు

(పురుషుడు)

 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
शोषः
शोषौ
शोषाः
సంబోధన
शोष
शोषौ
शोषाः
ద్వితీయా
शोषम्
शोषौ
शोषान्
తృతీయా
शोषेण
शोषाभ्याम्
शोषैः
చతుర్థీ
शोषाय
शोषाभ्याम्
शोषेभ्यः
పంచమీ
शोषात् / शोषाद्
शोषाभ्याम्
शोषेभ्यः
షష్ఠీ
शोषस्य
शोषयोः
शोषाणाम्
సప్తమీ
शोषे
शोषयोः
शोषेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
शोषः
शोषौ
शोषाः
సంబోధన
शोष
शोषौ
शोषाः
ద్వితీయా
शोषम्
शोषौ
शोषान्
తృతీయా
शोषेण
शोषाभ्याम्
शोषैः
చతుర్థీ
शोषाय
शोषाभ्याम्
शोषेभ्यः
పంచమీ
शोषात् / शोषाद्
शोषाभ्याम्
शोषेभ्यः
షష్ఠీ
शोषस्य
शोषयोः
शोषाणाम्
సప్తమీ
शोषे
शोषयोः
शोषेषु