शोभ्य శబ్ద రూపాలు
(పురుషుడు)
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
शोभ्यः
शोभ्यौ
शोभ्याः
సంబోధన
शोभ्य
शोभ्यौ
शोभ्याः
ద్వితీయా
शोभ्यम्
शोभ्यौ
शोभ्यान्
తృతీయా
शोभ्येन
शोभ्याभ्याम्
शोभ्यैः
చతుర్థీ
शोभ्याय
शोभ्याभ्याम्
शोभ्येभ्यः
పంచమీ
शोभ्यात् / शोभ्याद्
शोभ्याभ्याम्
शोभ्येभ्यः
షష్ఠీ
शोभ्यस्य
शोभ्ययोः
शोभ्यानाम्
సప్తమీ
शोभ्ये
शोभ्ययोः
शोभ्येषु
ఏక.
ద్వి.
బహు.
ప్రథమా
शोभ्यः
शोभ्यौ
शोभ्याः
సంబోధన
शोभ्य
शोभ्यौ
शोभ्याः
ద్వితీయా
शोभ्यम्
शोभ्यौ
शोभ्यान्
తృతీయా
शोभ्येन
शोभ्याभ्याम्
शोभ्यैः
చతుర్థీ
शोभ्याय
शोभ्याभ्याम्
शोभ्येभ्यः
పంచమీ
शोभ्यात् / शोभ्याद्
शोभ्याभ्याम्
शोभ्येभ्यः
షష్ఠీ
शोभ्यस्य
शोभ्ययोः
शोभ्यानाम्
సప్తమీ
शोभ्ये
शोभ्ययोः
शोभ्येषु
ఇతరులు