शोभनीय శబ్ద రూపాలు

(పురుషుడు)

 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
शोभनीयः
शोभनीयौ
शोभनीयाः
సంబోధన
शोभनीय
शोभनीयौ
शोभनीयाः
ద్వితీయా
शोभनीयम्
शोभनीयौ
शोभनीयान्
తృతీయా
शोभनीयेन
शोभनीयाभ्याम्
शोभनीयैः
చతుర్థీ
शोभनीयाय
शोभनीयाभ्याम्
शोभनीयेभ्यः
పంచమీ
शोभनीयात् / शोभनीयाद्
शोभनीयाभ्याम्
शोभनीयेभ्यः
షష్ఠీ
शोभनीयस्य
शोभनीययोः
शोभनीयानाम्
సప్తమీ
शोभनीये
शोभनीययोः
शोभनीयेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
शोभनीयः
शोभनीयौ
शोभनीयाः
సంబోధన
शोभनीय
शोभनीयौ
शोभनीयाः
ద్వితీయా
शोभनीयम्
शोभनीयौ
शोभनीयान्
తృతీయా
शोभनीयेन
शोभनीयाभ्याम्
शोभनीयैः
చతుర్థీ
शोभनीयाय
शोभनीयाभ्याम्
शोभनीयेभ्यः
పంచమీ
शोभनीयात् / शोभनीयाद्
शोभनीयाभ्याम्
शोभनीयेभ्यः
షష్ఠీ
शोभनीयस्य
शोभनीययोः
शोभनीयानाम्
సప్తమీ
शोभनीये
शोभनीययोः
शोभनीयेषु


ఇతరులు