शोन्य শব্দ রূপ
(পুংলিঙ্গ)
একক
দ্বিবচন
বহুবচন
প্রথমা
शोन्यः
शोन्यौ
शोन्याः
সম্বোধন
शोन्य
शोन्यौ
शोन्याः
দ্বিতীয়া
शोन्यम्
शोन्यौ
शोन्यान्
তৃতীয়া
शोन्येन
शोन्याभ्याम्
शोन्यैः
চতুর্থী
शोन्याय
शोन्याभ्याम्
शोन्येभ्यः
পঞ্চমী
शोन्यात् / शोन्याद्
शोन्याभ्याम्
शोन्येभ्यः
ষষ্ঠী
शोन्यस्य
शोन्ययोः
शोन्यानाम्
সপ্তমী
शोन्ये
शोन्ययोः
शोन्येषु
এক
দ্বিবচন
বহু.
প্রথমা
शोन्यः
शोन्यौ
शोन्याः
সম্বোধন
शोन्य
शोन्यौ
शोन्याः
দ্বিতীয়া
शोन्यम्
शोन्यौ
शोन्यान्
তৃতীয়া
शोन्येन
शोन्याभ्याम्
शोन्यैः
চতুর্থী
शोन्याय
शोन्याभ्याम्
शोन्येभ्यः
পঞ্চমী
शोन्यात् / शोन्याद्
शोन्याभ्याम्
शोन्येभ्यः
ষষ্ঠী
शोन्यस्य
शोन्ययोः
शोन्यानाम्
সপ্তমী
शोन्ये
शोन्ययोः
शोन्येषु
অন্যান্য