शोणित శబ్ద రూపాలు

(పురుషుడు)

 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
शोणितः
शोणितौ
शोणिताः
సంబోధన
शोणित
शोणितौ
शोणिताः
ద్వితీయా
शोणितम्
शोणितौ
शोणितान्
తృతీయా
शोणितेन
शोणिताभ्याम्
शोणितैः
చతుర్థీ
शोणिताय
शोणिताभ्याम्
शोणितेभ्यः
పంచమీ
शोणितात् / शोणिताद्
शोणिताभ्याम्
शोणितेभ्यः
షష్ఠీ
शोणितस्य
शोणितयोः
शोणितानाम्
సప్తమీ
शोणिते
शोणितयोः
शोणितेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
शोणितः
शोणितौ
शोणिताः
సంబోధన
शोणित
शोणितौ
शोणिताः
ద్వితీయా
शोणितम्
शोणितौ
शोणितान्
తృతీయా
शोणितेन
शोणिताभ्याम्
शोणितैः
చతుర్థీ
शोणिताय
शोणिताभ्याम्
शोणितेभ्यः
పంచమీ
शोणितात् / शोणिताद्
शोणिताभ्याम्
शोणितेभ्यः
షష్ఠీ
शोणितस्य
शोणितयोः
शोणितानाम्
సప్తమీ
शोणिते
शोणितयोः
शोणितेषु


ఇతరులు