शोणनीय శబ్ద రూపాలు
(పురుషుడు)
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
शोणनीयः
शोणनीयौ
शोणनीयाः
సంబోధన
शोणनीय
शोणनीयौ
शोणनीयाः
ద్వితీయా
शोणनीयम्
शोणनीयौ
शोणनीयान्
తృతీయా
शोणनीयेन
शोणनीयाभ्याम्
शोणनीयैः
చతుర్థీ
शोणनीयाय
शोणनीयाभ्याम्
शोणनीयेभ्यः
పంచమీ
शोणनीयात् / शोणनीयाद्
शोणनीयाभ्याम्
शोणनीयेभ्यः
షష్ఠీ
शोणनीयस्य
शोणनीययोः
शोणनीयानाम्
సప్తమీ
शोणनीये
शोणनीययोः
शोणनीयेषु
ఏక.
ద్వి.
బహు.
ప్రథమా
शोणनीयः
शोणनीयौ
शोणनीयाः
సంబోధన
शोणनीय
शोणनीयौ
शोणनीयाः
ద్వితీయా
शोणनीयम्
शोणनीयौ
शोणनीयान्
తృతీయా
शोणनीयेन
शोणनीयाभ्याम्
शोणनीयैः
చతుర్థీ
शोणनीयाय
शोणनीयाभ्याम्
शोणनीयेभ्यः
పంచమీ
शोणनीयात् / शोणनीयाद्
शोणनीयाभ्याम्
शोणनीयेभ्यः
షష్ఠీ
शोणनीयस्य
शोणनीययोः
शोणनीयानाम्
సప్తమీ
शोणनीये
शोणनीययोः
शोणनीयेषु
ఇతరులు