शोठितव्य శబ్ద రూపాలు

(పురుషుడు)

 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
शोठितव्यः
शोठितव्यौ
शोठितव्याः
సంబోధన
शोठितव्य
शोठितव्यौ
शोठितव्याः
ద్వితీయా
शोठितव्यम्
शोठितव्यौ
शोठितव्यान्
తృతీయా
शोठितव्येन
शोठितव्याभ्याम्
शोठितव्यैः
చతుర్థీ
शोठितव्याय
शोठितव्याभ्याम्
शोठितव्येभ्यः
పంచమీ
शोठितव्यात् / शोठितव्याद्
शोठितव्याभ्याम्
शोठितव्येभ्यः
షష్ఠీ
शोठितव्यस्य
शोठितव्ययोः
शोठितव्यानाम्
సప్తమీ
शोठितव्ये
शोठितव्ययोः
शोठितव्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
शोठितव्यः
शोठितव्यौ
शोठितव्याः
సంబోధన
शोठितव्य
शोठितव्यौ
शोठितव्याः
ద్వితీయా
शोठितव्यम्
शोठितव्यौ
शोठितव्यान्
తృతీయా
शोठितव्येन
शोठितव्याभ्याम्
शोठितव्यैः
చతుర్థీ
शोठितव्याय
शोठितव्याभ्याम्
शोठितव्येभ्यः
పంచమీ
शोठितव्यात् / शोठितव्याद्
शोठितव्याभ्याम्
शोठितव्येभ्यः
షష్ఠీ
शोठितव्यस्य
शोठितव्ययोः
शोठितव्यानाम्
సప్తమీ
शोठितव्ये
शोठितव्ययोः
शोठितव्येषु


ఇతరులు