शोठित శబ్ద రూపాలు
(పురుషుడు)
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
शोठितः
शोठितौ
शोठिताः
సంబోధన
शोठित
शोठितौ
शोठिताः
ద్వితీయా
शोठितम्
शोठितौ
शोठितान्
తృతీయా
शोठितेन
शोठिताभ्याम्
शोठितैः
చతుర్థీ
शोठिताय
शोठिताभ्याम्
शोठितेभ्यः
పంచమీ
शोठितात् / शोठिताद्
शोठिताभ्याम्
शोठितेभ्यः
షష్ఠీ
शोठितस्य
शोठितयोः
शोठितानाम्
సప్తమీ
शोठिते
शोठितयोः
शोठितेषु
ఏక.
ద్వి.
బహు.
ప్రథమా
शोठितः
शोठितौ
शोठिताः
సంబోధన
शोठित
शोठितौ
शोठिताः
ద్వితీయా
शोठितम्
शोठितौ
शोठितान्
తృతీయా
शोठितेन
शोठिताभ्याम्
शोठितैः
చతుర్థీ
शोठिताय
शोठिताभ्याम्
शोठितेभ्यः
పంచమీ
शोठितात् / शोठिताद्
शोठिताभ्याम्
शोठितेभ्यः
షష్ఠీ
शोठितस्य
शोठितयोः
शोठितानाम्
సప్తమీ
शोठिते
शोठितयोः
शोठितेषु
ఇతరులు