शोचितव्य শব্দ রূপ

(পুংলিঙ্গ)

 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
शोचितव्यः
शोचितव्यौ
शोचितव्याः
সম্বোধন
शोचितव्य
शोचितव्यौ
शोचितव्याः
দ্বিতীয়া
शोचितव्यम्
शोचितव्यौ
शोचितव्यान्
তৃতীয়া
शोचितव्येन
शोचितव्याभ्याम्
शोचितव्यैः
চতুর্থী
शोचितव्याय
शोचितव्याभ्याम्
शोचितव्येभ्यः
পঞ্চমী
शोचितव्यात् / शोचितव्याद्
शोचितव्याभ्याम्
शोचितव्येभ्यः
ষষ্ঠী
शोचितव्यस्य
शोचितव्ययोः
शोचितव्यानाम्
সপ্তমী
शोचितव्ये
शोचितव्ययोः
शोचितव्येषु
 
এক
দ্বিবচন
বহু.
প্রথমা
शोचितव्यः
शोचितव्यौ
शोचितव्याः
সম্বোধন
शोचितव्य
शोचितव्यौ
शोचितव्याः
দ্বিতীয়া
शोचितव्यम्
शोचितव्यौ
शोचितव्यान्
তৃতীয়া
शोचितव्येन
शोचितव्याभ्याम्
शोचितव्यैः
চতুর্থী
शोचितव्याय
शोचितव्याभ्याम्
शोचितव्येभ्यः
পঞ্চমী
शोचितव्यात् / शोचितव्याद्
शोचितव्याभ्याम्
शोचितव्येभ्यः
ষষ্ঠী
शोचितव्यस्य
शोचितव्ययोः
शोचितव्यानाम्
সপ্তমী
शोचितव्ये
शोचितव्ययोः
शोचितव्येषु


অন্যান্য