Declension of शोचितव्य

(Masculine)

 
 
 
Singular
Dual
Plural
Nominative
शोचितव्यः
शोचितव्यौ
शोचितव्याः
Vocative
शोचितव्य
शोचितव्यौ
शोचितव्याः
Accusative
शोचितव्यम्
शोचितव्यौ
शोचितव्यान्
Instrumental
शोचितव्येन
शोचितव्याभ्याम्
शोचितव्यैः
Dative
शोचितव्याय
शोचितव्याभ्याम्
शोचितव्येभ्यः
Ablative
शोचितव्यात् / शोचितव्याद्
शोचितव्याभ्याम्
शोचितव्येभ्यः
Genitive
शोचितव्यस्य
शोचितव्ययोः
शोचितव्यानाम्
Locative
शोचितव्ये
शोचितव्ययोः
शोचितव्येषु
 
Sing.
Dual
Plu.
Nomin.
शोचितव्यः
शोचितव्यौ
शोचितव्याः
Vocative
शोचितव्य
शोचितव्यौ
शोचितव्याः
Accus.
शोचितव्यम्
शोचितव्यौ
शोचितव्यान्
Instrum.
शोचितव्येन
शोचितव्याभ्याम्
शोचितव्यैः
Dative
शोचितव्याय
शोचितव्याभ्याम्
शोचितव्येभ्यः
Ablative
शोचितव्यात् / शोचितव्याद्
शोचितव्याभ्याम्
शोचितव्येभ्यः
Genitive
शोचितव्यस्य
शोचितव्ययोः
शोचितव्यानाम्
Locative
शोचितव्ये
शोचितव्ययोः
शोचितव्येषु


Others