शोचित শব্দ রূপ
(পুংলিঙ্গ)
একক
দ্বিবচন
বহুবচন
প্রথমা
शोचितः
शोचितौ
शोचिताः
সম্বোধন
शोचित
शोचितौ
शोचिताः
দ্বিতীয়া
शोचितम्
शोचितौ
शोचितान्
তৃতীয়া
शोचितेन
शोचिताभ्याम्
शोचितैः
চতুর্থী
शोचिताय
शोचिताभ्याम्
शोचितेभ्यः
পঞ্চমী
शोचितात् / शोचिताद्
शोचिताभ्याम्
शोचितेभ्यः
ষষ্ঠী
शोचितस्य
शोचितयोः
शोचितानाम्
সপ্তমী
शोचिते
शोचितयोः
शोचितेषु
এক
দ্বিবচন
বহু.
প্রথমা
शोचितः
शोचितौ
शोचिताः
সম্বোধন
शोचित
शोचितौ
शोचिताः
দ্বিতীয়া
शोचितम्
शोचितौ
शोचितान्
তৃতীয়া
शोचितेन
शोचिताभ्याम्
शोचितैः
চতুর্থী
शोचिताय
शोचिताभ्याम्
शोचितेभ्यः
পঞ্চমী
शोचितात् / शोचिताद्
शोचिताभ्याम्
शोचितेभ्यः
ষষ্ঠী
शोचितस्य
शोचितयोः
शोचितानाम्
সপ্তমী
शोचिते
शोचितयोः
शोचितेषु
অন্যান্য