शोकिता శబ్ద రూపాలు

(స్త్రీ లింగం)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
शोकिता
शोकिते
शोकिताः
సంబోధన
शोकिते
शोकिते
शोकिताः
ద్వితీయా
शोकिताम्
शोकिते
शोकिताः
తృతీయా
शोकितया
शोकिताभ्याम्
शोकिताभिः
చతుర్థీ
शोकितायै
शोकिताभ्याम्
शोकिताभ्यः
పంచమీ
शोकितायाः
शोकिताभ्याम्
शोकिताभ्यः
షష్ఠీ
शोकितायाः
शोकितयोः
शोकितानाम्
సప్తమీ
शोकितायाम्
शोकितयोः
शोकितासु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
शोकिता
शोकिते
शोकिताः
సంబోధన
शोकिते
शोकिते
शोकिताः
ద్వితీయా
शोकिताम्
शोकिते
शोकिताः
తృతీయా
शोकितया
शोकिताभ्याम्
शोकिताभिः
చతుర్థీ
शोकितायै
शोकिताभ्याम्
शोकिताभ्यः
పంచమీ
शोकितायाः
शोकिताभ्याम्
शोकिताभ्यः
షష్ఠీ
शोकितायाः
शोकितयोः
शोकितानाम्
సప్తమీ
शोकितायाम्
शोकितयोः
शोकितासु


ఇతరులు