Declension of शोकिता

(Feminine)
 
 
 
Singular
Dual
Plural
Nominative
शोकिता
शोकिते
शोकिताः
Vocative
शोकिते
शोकिते
शोकिताः
Accusative
शोकिताम्
शोकिते
शोकिताः
Instrumental
शोकितया
शोकिताभ्याम्
शोकिताभिः
Dative
शोकितायै
शोकिताभ्याम्
शोकिताभ्यः
Ablative
शोकितायाः
शोकिताभ्याम्
शोकिताभ्यः
Genitive
शोकितायाः
शोकितयोः
शोकितानाम्
Locative
शोकितायाम्
शोकितयोः
शोकितासु
 
Sing.
Dual
Plu.
Nomin.
शोकिता
शोकिते
शोकिताः
Vocative
शोकिते
शोकिते
शोकिताः
Accus.
शोकिताम्
शोकिते
शोकिताः
Instrum.
शोकितया
शोकिताभ्याम्
शोकिताभिः
Dative
शोकितायै
शोकिताभ्याम्
शोकिताभ्यः
Ablative
शोकितायाः
शोकिताभ्याम्
शोकिताभ्यः
Genitive
शोकितायाः
शोकितयोः
शोकितानाम्
Locative
शोकितायाम्
शोकितयोः
शोकितासु


Others