शोकित శబ్ద రూపాలు
(పురుషుడు)
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
शोकितः
शोकितौ
शोकिताः
సంబోధన
शोकित
शोकितौ
शोकिताः
ద్వితీయా
शोकितम्
शोकितौ
शोकितान्
తృతీయా
शोकितेन
शोकिताभ्याम्
शोकितैः
చతుర్థీ
शोकिताय
शोकिताभ्याम्
शोकितेभ्यः
పంచమీ
शोकितात् / शोकिताद्
शोकिताभ्याम्
शोकितेभ्यः
షష్ఠీ
शोकितस्य
शोकितयोः
शोकितानाम्
సప్తమీ
शोकिते
शोकितयोः
शोकितेषु
ఏక.
ద్వి.
బహు.
ప్రథమా
शोकितः
शोकितौ
शोकिताः
సంబోధన
शोकित
शोकितौ
शोकिताः
ద్వితీయా
शोकितम्
शोकितौ
शोकितान्
తృతీయా
शोकितेन
शोकिताभ्याम्
शोकितैः
చతుర్థీ
शोकिताय
शोकिताभ्याम्
शोकितेभ्यः
పంచమీ
शोकितात् / शोकिताद्
शोकिताभ्याम्
शोकितेभ्यः
షష్ఠీ
शोकितस्य
शोकितयोः
शोकितानाम्
సప్తమీ
शोकिते
शोकितयोः
शोकितेषु
ఇతరులు