Declension of शैहरेय
(Masculine)
Singular
Dual
Plural
Nominative
शैहरेयः
शैहरेयौ
शैहरेयाः
Vocative
शैहरेय
शैहरेयौ
शैहरेयाः
Accusative
शैहरेयम्
शैहरेयौ
शैहरेयान्
Instrumental
शैहरेयेण
शैहरेयाभ्याम्
शैहरेयैः
Dative
शैहरेयाय
शैहरेयाभ्याम्
शैहरेयेभ्यः
Ablative
शैहरेयात् / शैहरेयाद्
शैहरेयाभ्याम्
शैहरेयेभ्यः
Genitive
शैहरेयस्य
शैहरेययोः
शैहरेयाणाम्
Locative
शैहरेये
शैहरेययोः
शैहरेयेषु
Sing.
Dual
Plu.
Nomin.
शैहरेयः
शैहरेयौ
शैहरेयाः
Vocative
शैहरेय
शैहरेयौ
शैहरेयाः
Accus.
शैहरेयम्
शैहरेयौ
शैहरेयान्
Instrum.
शैहरेयेण
शैहरेयाभ्याम्
शैहरेयैः
Dative
शैहरेयाय
शैहरेयाभ्याम्
शैहरेयेभ्यः
Ablative
शैहरेयात् / शैहरेयाद्
शैहरेयाभ्याम्
शैहरेयेभ्यः
Genitive
शैहरेयस्य
शैहरेययोः
शैहरेयाणाम्
Locative
शैहरेये
शैहरेययोः
शैहरेयेषु
Others