Declension of शेष

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
शेषः
शेषौ
शेषाः
Vocative
शेष
शेषौ
शेषाः
Accusative
शेषम्
शेषौ
शेषान्
Instrumental
शेषेण
शेषाभ्याम्
शेषैः
Dative
शेषाय
शेषाभ्याम्
शेषेभ्यः
Ablative
शेषात् / शेषाद्
शेषाभ्याम्
शेषेभ्यः
Genitive
शेषस्य
शेषयोः
शेषाणाम्
Locative
शेषे
शेषयोः
शेषेषु
 
Sing.
Dual
Plu.
Nomin.
शेषः
शेषौ
शेषाः
Vocative
शेष
शेषौ
शेषाः
Accus.
शेषम्
शेषौ
शेषान्
Instrum.
शेषेण
शेषाभ्याम्
शेषैः
Dative
शेषाय
शेषाभ्याम्
शेषेभ्यः
Ablative
शेषात् / शेषाद्
शेषाभ्याम्
शेषेभ्यः
Genitive
शेषस्य
शेषयोः
शेषाणाम्
Locative
शेषे
शेषयोः
शेषेषु


Others