शूर्प శబ్ద రూపాలు

(నపుంసకుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
शूर्पम्
शूर्पे
शूर्पाणि
సంబోధన
शूर्प
शूर्पे
शूर्पाणि
ద్వితీయా
शूर्पम्
शूर्पे
शूर्पाणि
తృతీయా
शूर्पेण
शूर्पाभ्याम्
शूर्पैः
చతుర్థీ
शूर्पाय
शूर्पाभ्याम्
शूर्पेभ्यः
పంచమీ
शूर्पात् / शूर्पाद्
शूर्पाभ्याम्
शूर्पेभ्यः
షష్ఠీ
शूर्पस्य
शूर्पयोः
शूर्पाणाम्
సప్తమీ
शूर्पे
शूर्पयोः
शूर्पेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
शूर्पम्
शूर्पे
शूर्पाणि
సంబోధన
शूर्प
शूर्पे
शूर्पाणि
ద్వితీయా
शूर्पम्
शूर्पे
शूर्पाणि
తృతీయా
शूर्पेण
शूर्पाभ्याम्
शूर्पैः
చతుర్థీ
शूर्पाय
शूर्पाभ्याम्
शूर्पेभ्यः
పంచమీ
शूर्पात् / शूर्पाद्
शूर्पाभ्याम्
शूर्पेभ्यः
షష్ఠీ
शूर्पस्य
शूर्पयोः
शूर्पाणाम्
సప్తమీ
शूर्पे
शूर्पयोः
शूर्पेषु


ఇతరులు