शूर्प শব্দ রূপ

(ক্লিবলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
शूर्पम्
शूर्पे
शूर्पाणि
সম্বোধন
शूर्प
शूर्पे
शूर्पाणि
দ্বিতীয়া
शूर्पम्
शूर्पे
शूर्पाणि
তৃতীয়া
शूर्पेण
शूर्पाभ्याम्
शूर्पैः
চতুর্থী
शूर्पाय
शूर्पाभ्याम्
शूर्पेभ्यः
পঞ্চমী
शूर्पात् / शूर्पाद्
शूर्पाभ्याम्
शूर्पेभ्यः
ষষ্ঠী
शूर्पस्य
शूर्पयोः
शूर्पाणाम्
সপ্তমী
शूर्पे
शूर्पयोः
शूर्पेषु
 
এক
দ্বিবচন
বহু.
প্রথমা
शूर्पम्
शूर्पे
शूर्पाणि
সম্বোধন
शूर्प
शूर्पे
शूर्पाणि
দ্বিতীয়া
शूर्पम्
शूर्पे
शूर्पाणि
তৃতীয়া
शूर्पेण
शूर्पाभ्याम्
शूर्पैः
চতুর্থী
शूर्पाय
शूर्पाभ्याम्
शूर्पेभ्यः
পঞ্চমী
शूर्पात् / शूर्पाद्
शूर्पाभ्याम्
शूर्पेभ्यः
ষষ্ঠী
शूर्पस्य
शूर्पयोः
शूर्पाणाम्
সপ্তমী
शूर्पे
शूर्पयोः
शूर्पेषु


অন্যান্য