Declension of शूर्प

(Neuter)
 
 
 
Singular
Dual
Plural
Nominative
शूर्पम्
शूर्पे
शूर्पाणि
Vocative
शूर्प
शूर्पे
शूर्पाणि
Accusative
शूर्पम्
शूर्पे
शूर्पाणि
Instrumental
शूर्पेण
शूर्पाभ्याम्
शूर्पैः
Dative
शूर्पाय
शूर्पाभ्याम्
शूर्पेभ्यः
Ablative
शूर्पात् / शूर्पाद्
शूर्पाभ्याम्
शूर्पेभ्यः
Genitive
शूर्पस्य
शूर्पयोः
शूर्पाणाम्
Locative
शूर्पे
शूर्पयोः
शूर्पेषु
 
Sing.
Dual
Plu.
Nomin.
शूर्पम्
शूर्पे
शूर्पाणि
Vocative
शूर्प
शूर्पे
शूर्पाणि
Accus.
शूर्पम्
शूर्पे
शूर्पाणि
Instrum.
शूर्पेण
शूर्पाभ्याम्
शूर्पैः
Dative
शूर्पाय
शूर्पाभ्याम्
शूर्पेभ्यः
Ablative
शूर्पात् / शूर्पाद्
शूर्पाभ्याम्
शूर्पेभ्यः
Genitive
शूर्पस्य
शूर्पयोः
शूर्पाणाम्
Locative
शूर्पे
शूर्पयोः
शूर्पेषु


Others