Declension of शुकी

(Feminine)
 
 
 
Singular
Dual
Plural
Nominative
शुकी
शुक्यौ
शुक्यः
Vocative
शुकि
शुक्यौ
शुक्यः
Accusative
शुकीम्
शुक्यौ
शुकीः
Instrumental
शुक्या
शुकीभ्याम्
शुकीभिः
Dative
शुक्यै
शुकीभ्याम्
शुकीभ्यः
Ablative
शुक्याः
शुकीभ्याम्
शुकीभ्यः
Genitive
शुक्याः
शुक्योः
शुकीनाम्
Locative
शुक्याम्
शुक्योः
शुकीषु
 
Sing.
Dual
Plu.
Nomin.
शुकी
शुक्यौ
शुक्यः
Vocative
शुकि
शुक्यौ
शुक्यः
Accus.
शुकीम्
शुक्यौ
शुकीः
Instrum.
शुक्या
शुकीभ्याम्
शुकीभिः
Dative
शुक्यै
शुकीभ्याम्
शुकीभ्यः
Ablative
शुक्याः
शुकीभ्याम्
शुकीभ्यः
Genitive
शुक्याः
शुक्योः
शुकीनाम्
Locative
शुक्याम्
शुक्योः
शुकीषु


Others