Declension of शीलिन्

(Neuter)
 
 
 
Singular
Dual
Plural
Nominative
शीलि
शीलिनी
शीलीनि
Vocative
शीलि / शीलिन्
शीलिनी
शीलीनि
Accusative
शीलि
शीलिनी
शीलीनि
Instrumental
शीलिना
शीलिभ्याम्
शीलिभिः
Dative
शीलिने
शीलिभ्याम्
शीलिभ्यः
Ablative
शीलिनः
शीलिभ्याम्
शीलिभ्यः
Genitive
शीलिनः
शीलिनोः
शीलिनाम्
Locative
शीलिनि
शीलिनोः
शीलिषु
 
Sing.
Dual
Plu.
Nomin.
शीलि
शीलिनी
शीलीनि
Vocative
शीलि / शीलिन्
शीलिनी
शीलीनि
Accus.
शीलि
शीलिनी
शीलीनि
Instrum.
शीलिना
शीलिभ्याम्
शीलिभिः
Dative
शीलिने
शीलिभ्याम्
शीलिभ्यः
Ablative
शीलिनः
शीलिभ्याम्
शीलिभ्यः
Genitive
शीलिनः
शीलिनोः
शीलिनाम्
Locative
शीलिनि
शीलिनोः
शीलिषु


Others