Declension of शीघ्र

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
शीघ्रः
शीघ्रौ
शीघ्राः
Vocative
शीघ्र
शीघ्रौ
शीघ्राः
Accusative
शीघ्रम्
शीघ्रौ
शीघ्रान्
Instrumental
शीघ्रेण
शीघ्राभ्याम्
शीघ्रैः
Dative
शीघ्राय
शीघ्राभ्याम्
शीघ्रेभ्यः
Ablative
शीघ्रात् / शीघ्राद्
शीघ्राभ्याम्
शीघ्रेभ्यः
Genitive
शीघ्रस्य
शीघ्रयोः
शीघ्राणाम्
Locative
शीघ्रे
शीघ्रयोः
शीघ्रेषु
 
Sing.
Dual
Plu.
Nomin.
शीघ्रः
शीघ्रौ
शीघ्राः
Vocative
शीघ्र
शीघ्रौ
शीघ्राः
Accus.
शीघ्रम्
शीघ्रौ
शीघ्रान्
Instrum.
शीघ्रेण
शीघ्राभ्याम्
शीघ्रैः
Dative
शीघ्राय
शीघ्राभ्याम्
शीघ्रेभ्यः
Ablative
शीघ्रात् / शीघ्राद्
शीघ्राभ्याम्
शीघ्रेभ्यः
Genitive
शीघ्रस्य
शीघ्रयोः
शीघ्राणाम्
Locative
शीघ्रे
शीघ्रयोः
शीघ्रेषु


Others