शिष्य శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
शिष्यः
शिष्यौ
शिष्याः
సంబోధన
शिष्य
शिष्यौ
शिष्याः
ద్వితీయా
शिष्यम्
शिष्यौ
शिष्यान्
తృతీయా
शिष्येण
शिष्याभ्याम्
शिष्यैः
చతుర్థీ
शिष्याय
शिष्याभ्याम्
शिष्येभ्यः
పంచమీ
शिष्यात् / शिष्याद्
शिष्याभ्याम्
शिष्येभ्यः
షష్ఠీ
शिष्यस्य
शिष्ययोः
शिष्याणाम्
సప్తమీ
शिष्ये
शिष्ययोः
शिष्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
शिष्यः
शिष्यौ
शिष्याः
సంబోధన
शिष्य
शिष्यौ
शिष्याः
ద్వితీయా
शिष्यम्
शिष्यौ
शिष्यान्
తృతీయా
शिष्येण
शिष्याभ्याम्
शिष्यैः
చతుర్థీ
शिष्याय
शिष्याभ्याम्
शिष्येभ्यः
పంచమీ
शिष्यात् / शिष्याद्
शिष्याभ्याम्
शिष्येभ्यः
షష్ఠీ
शिष्यस्य
शिष्ययोः
शिष्याणाम्
సప్తమీ
शिष्ये
शिष्ययोः
शिष्येषु


ఇతరులు