Declension of शिष्य

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
शिष्यः
शिष्यौ
शिष्याः
Vocative
शिष्य
शिष्यौ
शिष्याः
Accusative
शिष्यम्
शिष्यौ
शिष्यान्
Instrumental
शिष्येण
शिष्याभ्याम्
शिष्यैः
Dative
शिष्याय
शिष्याभ्याम्
शिष्येभ्यः
Ablative
शिष्यात् / शिष्याद्
शिष्याभ्याम्
शिष्येभ्यः
Genitive
शिष्यस्य
शिष्ययोः
शिष्याणाम्
Locative
शिष्ये
शिष्ययोः
शिष्येषु
 
Sing.
Dual
Plu.
Nomin.
शिष्यः
शिष्यौ
शिष्याः
Vocative
शिष्य
शिष्यौ
शिष्याः
Accus.
शिष्यम्
शिष्यौ
शिष्यान्
Instrum.
शिष्येण
शिष्याभ्याम्
शिष्यैः
Dative
शिष्याय
शिष्याभ्याम्
शिष्येभ्यः
Ablative
शिष्यात् / शिष्याद्
शिष्याभ्याम्
शिष्येभ्यः
Genitive
शिष्यस्य
शिष्ययोः
शिष्याणाम्
Locative
शिष्ये
शिष्ययोः
शिष्येषु


Others