शिङ्घन శబ్ద రూపాలు

(నపుంసకుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
शिङ्घनम्
शिङ्घने
शिङ्घनानि
సంబోధన
शिङ्घन
शिङ्घने
शिङ्घनानि
ద్వితీయా
शिङ्घनम्
शिङ्घने
शिङ्घनानि
తృతీయా
शिङ्घनेन
शिङ्घनाभ्याम्
शिङ्घनैः
చతుర్థీ
शिङ्घनाय
शिङ्घनाभ्याम्
शिङ्घनेभ्यः
పంచమీ
शिङ्घनात् / शिङ्घनाद्
शिङ्घनाभ्याम्
शिङ्घनेभ्यः
షష్ఠీ
शिङ्घनस्य
शिङ्घनयोः
शिङ्घनानाम्
సప్తమీ
शिङ्घने
शिङ्घनयोः
शिङ्घनेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
शिङ्घनम्
शिङ्घने
शिङ्घनानि
సంబోధన
शिङ्घन
शिङ्घने
शिङ्घनानि
ద్వితీయా
शिङ्घनम्
शिङ्घने
शिङ्घनानि
తృతీయా
शिङ्घनेन
शिङ्घनाभ्याम्
शिङ्घनैः
చతుర్థీ
शिङ्घनाय
शिङ्घनाभ्याम्
शिङ्घनेभ्यः
పంచమీ
शिङ्घनात् / शिङ्घनाद्
शिङ्घनाभ्याम्
शिङ्घनेभ्यः
షష్ఠీ
शिङ्घनस्य
शिङ्घनयोः
शिङ्घनानाम्
సప్తమీ
शिङ्घने
शिङ्घनयोः
शिङ्घनेषु