Declension of शिङ्घन

(Neuter)
 
 
 
Singular
Dual
Plural
Nominative
शिङ्घनम्
शिङ्घने
शिङ्घनानि
Vocative
शिङ्घन
शिङ्घने
शिङ्घनानि
Accusative
शिङ्घनम्
शिङ्घने
शिङ्घनानि
Instrumental
शिङ्घनेन
शिङ्घनाभ्याम्
शिङ्घनैः
Dative
शिङ्घनाय
शिङ्घनाभ्याम्
शिङ्घनेभ्यः
Ablative
शिङ्घनात् / शिङ्घनाद्
शिङ्घनाभ्याम्
शिङ्घनेभ्यः
Genitive
शिङ्घनस्य
शिङ्घनयोः
शिङ्घनानाम्
Locative
शिङ्घने
शिङ्घनयोः
शिङ्घनेषु
 
Sing.
Dual
Plu.
Nomin.
शिङ्घनम्
शिङ्घने
शिङ्घनानि
Vocative
शिङ्घन
शिङ्घने
शिङ्घनानि
Accus.
शिङ्घनम्
शिङ्घने
शिङ्घनानि
Instrum.
शिङ्घनेन
शिङ्घनाभ्याम्
शिङ्घनैः
Dative
शिङ्घनाय
शिङ्घनाभ्याम्
शिङ्घनेभ्यः
Ablative
शिङ्घनात् / शिङ्घनाद्
शिङ्घनाभ्याम्
शिङ्घनेभ्यः
Genitive
शिङ्घनस्य
शिङ्घनयोः
शिङ्घनानाम्
Locative
शिङ्घने
शिङ्घनयोः
शिङ्घनेषु