शिखावत् శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
शिखावान्
शिखावन्तौ
शिखावन्तः
సంబోధన
शिखावन्
शिखावन्तौ
शिखावन्तः
ద్వితీయా
शिखावन्तम्
शिखावन्तौ
शिखावतः
తృతీయా
शिखावता
शिखावद्भ्याम्
शिखावद्भिः
చతుర్థీ
शिखावते
शिखावद्भ्याम्
शिखावद्भ्यः
పంచమీ
शिखावतः
शिखावद्भ्याम्
शिखावद्भ्यः
షష్ఠీ
शिखावतः
शिखावतोः
शिखावताम्
సప్తమీ
शिखावति
शिखावतोः
शिखावत्सु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
शिखावान्
शिखावन्तौ
शिखावन्तः
సంబోధన
शिखावन्
शिखावन्तौ
शिखावन्तः
ద్వితీయా
शिखावन्तम्
शिखावन्तौ
शिखावतः
తృతీయా
शिखावता
शिखावद्भ्याम्
शिखावद्भिः
చతుర్థీ
शिखावते
शिखावद्भ्याम्
शिखावद्भ्यः
పంచమీ
शिखावतः
शिखावद्भ्याम्
शिखावद्भ्यः
షష్ఠీ
शिखावतः
शिखावतोः
शिखावताम्
సప్తమీ
शिखावति
शिखावतोः
शिखावत्सु


ఇతరులు