Declension of शिखावत्

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
शिखावान्
शिखावन्तौ
शिखावन्तः
Vocative
शिखावन्
शिखावन्तौ
शिखावन्तः
Accusative
शिखावन्तम्
शिखावन्तौ
शिखावतः
Instrumental
शिखावता
शिखावद्भ्याम्
शिखावद्भिः
Dative
शिखावते
शिखावद्भ्याम्
शिखावद्भ्यः
Ablative
शिखावतः
शिखावद्भ्याम्
शिखावद्भ्यः
Genitive
शिखावतः
शिखावतोः
शिखावताम्
Locative
शिखावति
शिखावतोः
शिखावत्सु
 
Sing.
Dual
Plu.
Nomin.
शिखावान्
शिखावन्तौ
शिखावन्तः
Vocative
शिखावन्
शिखावन्तौ
शिखावन्तः
Accus.
शिखावन्तम्
शिखावन्तौ
शिखावतः
Instrum.
शिखावता
शिखावद्भ्याम्
शिखावद्भिः
Dative
शिखावते
शिखावद्भ्याम्
शिखावद्भ्यः
Ablative
शिखावतः
शिखावद्भ्याम्
शिखावद्भ्यः
Genitive
शिखावतः
शिखावतोः
शिखावताम्
Locative
शिखावति
शिखावतोः
शिखावत्सु


Others