Declension of शिखा

(Feminine)
 
 
 
Singular
Dual
Plural
Nominative
शिखा
शिखे
शिखाः
Vocative
शिखे
शिखे
शिखाः
Accusative
शिखाम्
शिखे
शिखाः
Instrumental
शिखया
शिखाभ्याम्
शिखाभिः
Dative
शिखायै
शिखाभ्याम्
शिखाभ्यः
Ablative
शिखायाः
शिखाभ्याम्
शिखाभ्यः
Genitive
शिखायाः
शिखयोः
शिखानाम्
Locative
शिखायाम्
शिखयोः
शिखासु
 
Sing.
Dual
Plu.
Nomin.
शिखा
शिखे
शिखाः
Vocative
शिखे
शिखे
शिखाः
Accus.
शिखाम्
शिखे
शिखाः
Instrum.
शिखया
शिखाभ्याम्
शिखाभिः
Dative
शिखायै
शिखाभ्याम्
शिखाभ्यः
Ablative
शिखायाः
शिखाभ्याम्
शिखाभ्यः
Genitive
शिखायाः
शिखयोः
शिखानाम्
Locative
शिखायाम्
शिखयोः
शिखासु