Declension of शार्ङ्गिन्

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
शार्ङ्गी
शार्ङ्गिणौ
शार्ङ्गिणः
Vocative
शार्ङ्गिन्
शार्ङ्गिणौ
शार्ङ्गिणः
Accusative
शार्ङ्गिणम्
शार्ङ्गिणौ
शार्ङ्गिणः
Instrumental
शार्ङ्गिणा
शार्ङ्गिभ्याम्
शार्ङ्गिभिः
Dative
शार्ङ्गिणे
शार्ङ्गिभ्याम्
शार्ङ्गिभ्यः
Ablative
शार्ङ्गिणः
शार्ङ्गिभ्याम्
शार्ङ्गिभ्यः
Genitive
शार्ङ्गिणः
शार्ङ्गिणोः
शार्ङ्गिणाम्
Locative
शार्ङ्गिणि
शार्ङ्गिणोः
शार्ङ्गिषु
 
Sing.
Dual
Plu.
Nomin.
शार्ङ्गी
शार्ङ्गिणौ
शार्ङ्गिणः
Vocative
शार्ङ्गिन्
शार्ङ्गिणौ
शार्ङ्गिणः
Accus.
शार्ङ्गिणम्
शार्ङ्गिणौ
शार्ङ्गिणः
Instrum.
शार्ङ्गिणा
शार्ङ्गिभ्याम्
शार्ङ्गिभिः
Dative
शार्ङ्गिणे
शार्ङ्गिभ्याम्
शार्ङ्गिभ्यः
Ablative
शार्ङ्गिणः
शार्ङ्गिभ्याम्
शार्ङ्गिभ्यः
Genitive
शार्ङ्गिणः
शार्ङ्गिणोः
शार्ङ्गिणाम्
Locative
शार्ङ्गिणि
शार्ङ्गिणोः
शार्ङ्गिषु