शार्ङिन् శబ్ద రూపాలు

(నపుంసకుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
शार्ङि
शार्ङिणी
शार्ङीणि
సంబోధన
शार्ङि / शार्ङिन्
शार्ङिणी
शार्ङीणि
ద్వితీయా
शार्ङि
शार्ङिणी
शार्ङीणि
తృతీయా
शार्ङिणा
शार्ङिभ्याम्
शार्ङिभिः
చతుర్థీ
शार्ङिणे
शार्ङिभ्याम्
शार्ङिभ्यः
పంచమీ
शार्ङिणः
शार्ङिभ्याम्
शार्ङिभ्यः
షష్ఠీ
शार्ङिणः
शार्ङिणोः
शार्ङिणाम्
సప్తమీ
शार्ङिणि
शार्ङिणोः
शार्ङिषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
शार्ङि
शार्ङिणी
शार्ङीणि
సంబోధన
शार्ङि / शार्ङिन्
शार्ङिणी
शार्ङीणि
ద్వితీయా
शार्ङि
शार्ङिणी
शार्ङीणि
తృతీయా
शार्ङिणा
शार्ङिभ्याम्
शार्ङिभिः
చతుర్థీ
शार्ङिणे
शार्ङिभ्याम्
शार्ङिभ्यः
పంచమీ
शार्ङिणः
शार्ङिभ्याम्
शार्ङिभ्यः
షష్ఠీ
शार्ङिणः
शार्ङिणोः
शार्ङिणाम्
సప్తమీ
शार्ङिणि
शार्ङिणोः
शार्ङिषु


ఇతరులు