Declension of शार्ङिन्

(Neuter)
 
 
 
Singular
Dual
Plural
Nominative
शार्ङि
शार्ङिणी
शार्ङीणि
Vocative
शार्ङि / शार्ङिन्
शार्ङिणी
शार्ङीणि
Accusative
शार्ङि
शार्ङिणी
शार्ङीणि
Instrumental
शार्ङिणा
शार्ङिभ्याम्
शार्ङिभिः
Dative
शार्ङिणे
शार्ङिभ्याम्
शार्ङिभ्यः
Ablative
शार्ङिणः
शार्ङिभ्याम्
शार्ङिभ्यः
Genitive
शार्ङिणः
शार्ङिणोः
शार्ङिणाम्
Locative
शार्ङिणि
शार्ङिणोः
शार्ङिषु
 
Sing.
Dual
Plu.
Nomin.
शार्ङि
शार्ङिणी
शार्ङीणि
Vocative
शार्ङि / शार्ङिन्
शार्ङिणी
शार्ङीणि
Accus.
शार्ङि
शार्ङिणी
शार्ङीणि
Instrum.
शार्ङिणा
शार्ङिभ्याम्
शार्ङिभिः
Dative
शार्ङिणे
शार्ङिभ्याम्
शार्ङिभ्यः
Ablative
शार्ङिणः
शार्ङिभ्याम्
शार्ङिभ्यः
Genitive
शार्ङिणः
शार्ङिणोः
शार्ङिणाम्
Locative
शार्ङिणि
शार्ङिणोः
शार्ङिषु


Others